Monday, 22 July 2024

IKS courses

Central Sanskrit University Presents

Fully Online Courses based on IKS aligned with NEP2020.


- #Ayurveda

- #Yoga

- #Bhagavad_Gita

- #Vedanta


Credit based score system & UGC approved Certificate & Diploma.


Enroll - https://csu.learnsamskrit.online


#onlinecourse #sanskritcourse

Thursday, 18 July 2024

Course on Indian Knowledge System

Course on Indian Knowledge System

To facilitate study of the target language through the target subject, and the target subject through the target language.


Enroll Now - https://learnsamskrit.online/category?sub_cat/=All


#sanskritcourse #studysanskrit #onlinesanskrit #learnsanskrit

Friday, 9 June 2023

Aryabhatiyam

Aryabhatiyam

The book has 38 chapters covering topics on Arithmetic, Algebra, Geometry and Trigonometry. Each topic is dealt in verse form and supported by examples taken from explanations of the original text.

Watch Demo - https://youtu.be/LQZbABODOIM

Enroll in this course - https://www.learnsamskrit.online/course_details?name/=MjAzOTM5NTQ4NTM5Mw==

Friday, 2 June 2023

Vastushastra

ये वास्तुशास्त्रस्य अध्ययनं कर्तुम् इच्छन्ति ते अस्मिन् पाठ्यक्रमे युक्ताः भवन्तु । एषः पाठ्यक्रमः सरलमाध्यमेन मनुष्यालयचन्द्रिका इति मूलग्रन्थस्य अध्ययनं कारयति ।


प्रवेशार्थम् - https://bit.ly/3IY4mmy

क्रयणार्थम् - https://bit.ly/3PjEvao 




#learnsanskrit #studysanskrit

Wednesday, 19 April 2023

Kaavya

“यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ।

तावद्  रामायणकथा  लोकेषु  प्रचरिष्यते ॥”


काव्यनां द्वारा जीवनमौल्यानि ज्ञातुं संस्कृतभाषाञ्च अध्येतुम् एते पाठ्यक्रमाः अतीव उपयोगिनः ।


आवेदयन्तु - https://learnsamskrit.online/kaavya 

क्रीणन्तु - https://samskritpromotion.in/bookstore 



#learnsanskritonline #studysanskritonline #kaavya #onlinesanskritcourse #gita #mahabharata #raghuvamsha #subhashitani

Tuesday, 18 April 2023

The Language of Vedanta

वेदान्तशास्त्रस्य पारिभाषिकपदानि अवगत्य सरलसंस्कृतमाध्यमेन वेदान्ततत्त्वानि अवगन्तुं प्राप्तात् एतस्मात् स्वर्णावकाशात् वञ्चिताः मा भवन्तु । अधुनैव पाठ्यक्रमे आवेदनं कुर्वन्तु ।


आवेदयन्तु - https://learnsamskrit.online/vedanta 

क्रीणन्तु - https://samskritpromotion.in/bookstore 



#learnsanskritonline

Speak in Sanskrit

सा एव भाषा भवति यया व्यवहारः क्रियते । सरलसंस्कृतेन सम्भाषणसामर्थ्यं प्राप्तुं शीघ्रमेव अत्र आवेदयन्तु ।


आवेदयन्तु - https://learnsamskrit.online/level-1





#speaksanskrit #listensanskrit #talkinsanskrit #teachsanskrit