Monday, 4 April 2022

सुभाषित

 न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।

भावेषु विद्यते देवस्तस्माद्भावो हि कारणम् ।।





ईश्वरः काष्ठे, पाषाणे मृत्तिकायां च नास्ति । अपितु काष्ठं पाषाणं मृत्तिकां च प्रति यदा देवस्य भावः भवति तदा तस्मिन् भावे एव देवः तिष्ठति । अतः ईश्वरस्य विषये भावना एव कारणम् अस्ति ।


ईश्वर काष्ठ (लकड़ी) में नहीं है, पत्थर में नहीं है, मिट्टी में नहीं है । अपितु काष्ठ, पत्थर और मिट्टी में जो ईश्वर का भाव है उस भाव में ही ईश्वर है । भाव के कारण ही सर्वत्र ईश्वर है । अतः ईश्वर के विषय में भावना ही कारण है ।


Read More : https://bit.ly/3tDYPLO


#Subhashitaani #subhashit #subhashitam #सुभाषितम्

No comments:

Post a Comment