Tuesday, 12 April 2022

लोभमूलानि पापानि रसमूला

 लोभमूलानि पापानि रसमूला हि व्याधयः ।

इष्टमूलानि शोकानि त्रीणि त्यक्त्वा सुखी भव ।।


No comments:

Post a Comment