Sunday, 17 April 2022

अभ्यासेन क्रियाः सर्वाः

अभ्यासेन क्रियाः सर्वाः अभ्यासात् सकलाः कलाः ।

अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।





RM : https://bit.ly/3tDYPLO

#Learnsanskrit #onlinesanskrit #studysanskrit

No comments:

Post a Comment